Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tart Sanskrit Meaning

गणिका, पण्यस्त्री, पण्याङ्गना, बन्धुरा, भोग्या, वारस्त्री, वाराङ्गना, वेश्या, साधारणस्त्री

Definition

अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
यस्य स्वादः तीक्ष्णः अस्ति।
अन्येषां कृते पीडाजनकं वचनम्।
उच्चैः प्रयुक्तः स्वरः।

Example

अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
कटु भोजनं सुपाच्यं नास्ति।
तस्य कट्वी वाणी न कस्मैचन रोचते।