Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Task Sanskrit Meaning

कर्म, कार्यम्, कार्योद्योगः, जीविका, वर्तनम्, वृत्तिः, वृत्तिता

Definition

यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
वस्तुनः उपयोजनक्रिया।
पर्याप्तस्य अवस्था भावो वा।
इन्द्रियाणां स्वस्वविषयान् प्रति प्रवृत्तिः।
मैथुनस्य इच्छा।

कस्यापि वस्तुनः मनुष्यस्य वा परिश्रमेण यस्य अस्तित्वं विद्यते।

Example

सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
मात्रा जीवानां स्वाभाविकं लक्षणम्।
ब्रह्मचारिणः कामेच्छाम् अभिभूय स्वव्रतं आचरति।