Taste Sanskrit Meaning
अभिरुचिः, चर्व्, प्रवृत्तिः, प्सा, भर्व्, संखाद्, सङ्खाद्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
तद् ज्ञानम् यद् निरीक्षणेन प्रयोगेन वा लभ्यते।
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
आसञ्जनस्य क्रिया भावो वा।
मनोधर्मविशेषः।
अभीष्टस्य भावः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसित
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यस्य अनुभवः अस्ति। / अनुभवं वचसा सखि लुम्पसि।
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
सः अभिरुच्याः अनुसरेण कार्यं करोति।
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
सः रूचिकरं भोजनम
Bounteous in SanskritTrespass in SanskritCock in SanskritDrunk in SanskritFanlight in SanskritShameless in SanskritAtomic Number 16 in SanskritPaschal Celery in SanskritCompost in SanskritHit in SanskritSpring Chicken in SanskritLeafless in SanskritWriter in SanskritSunniness in SanskritBlueish in SanskritDeeply in SanskritShining in SanskritAdorn in SanskritClimbing Iron in SanskritTransformation in Sanskrit