Tatterdemalion Sanskrit Meaning
जर्जर, जीर्ण, भग्न, शीर्ण
Definition
यद् पुराणत्वात् अपक्षीणप्रायम्।
यः भग्नः छिन्नः वा।
यः अवदारितः।
सुगन्धिता वनस्पतिः।
Example
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
सः जीर्णानि वस्तूनि अपि क्रीणाति।
अस्य भग्नस्य ऐतिहासिकभवनस्य निष्कृतिः आवश्यकी।
सः स्थविरम् उन्मूलयति।
Turbulent in SanskritWork Over in SanskritYellow in SanskritMountaineer in SanskritBright in SanskritArjuna in SanskritCertificate in SanskritKitchen Range in SanskritToad in SanskritDrop in SanskritMain in SanskritRuby in SanskritImmersion in SanskritPraise in SanskritConstructor in SanskritExtolment in SanskritLength in SanskritDriving in SanskritHindostani in SanskritDeadly in Sanskrit