Tattler Sanskrit Meaning
कर्णेजपः, जल्पाकः, वाचाटः
Definition
यस्य कथने आधिक्यं वर्तते।
यः परिवदति।
यः दुष्प्रवादं करोति।
कश्चन मत्स्यप्रकारः ।
मत्स्यप्रकारः।
मत्स्यविशेषः।
मत्स्यप्रकारः
Example
माम् वाचाटः पुरुषः न रोचते।
वाचाटानां कारणात् कदाचित् परस्परेषु वैमत्यम् उत्पद्यते।
कर्णेजपः पुरुषः नित्यं प्रवादं करोति।
Bore in SanskritBasil in SanskritSubtract in SanskritExcretion in SanskritLadened in SanskritElderly in SanskritLavatory in SanskritCover in SanskritMeshing in SanskritDestroy in SanskritTrusting in SanskritHeated in SanskritPromote in SanskritGet The Picture in SanskritBeauty in SanskritSelf-destructive in SanskritHeart in SanskritHabitation in SanskritTease in SanskritJoker in Sanskrit