Taurus Sanskrit Meaning
वृषभः, वृषभराशिः, वृषभराशीयः
Definition
परिवर्धनाय मुक्तः नवयौवनप्राप्तः वृषभः।
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
औषधीयक्षुपः यः चतुष्पादम् आरभ्य अष्टपादपर्यन्तं विस्तृतः भवति एवं श्वेतपुष्पाणि च भवन्ति।
Example
वृषभराशेः चिह्नं वृषभः इत्येव अस्ति।
ह्यः एकस्मात् कृष्णात् षण्डात् भीतः मोहनः त्वरया अधावत्।
वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।
वासकस्य फलं पादोनचतुरङ्कुलं उन्नतं रोमावृतं च भवति एवं प्रत्येकस्मिन् फले बीजचतुष्
Serious Music in SanskritGraspable in SanskritNecessity in SanskritPhoebe in SanskritMonsoon in SanskritHyena in SanskritChore in SanskritFag in SanskritMasterpiece in SanskritSpine in SanskritHermitage in SanskritDeciduous in SanskritExemption in SanskritUnfavourableness in SanskritWeighty in SanskritAttain in SanskritFavourite in SanskritAdd-on in SanskritPreparation in SanskritFloat in Sanskrit