Tea Sanskrit Meaning
कषायः, कषायपेयम्, चहा, चायः, चायपत्रम्, चाया
Definition
चायः चहा एवंविधैः शब्दैः भारतीयभाषासु प्रसिद्धस्य क्षुपस्य शुष्कपर्णानां चूर्णम् उष्णजले अभिपच्य तस्मिन् द्रवे शर्करादुग्धादीन् संमिश्र्य निर्मितम् उष्णपेयम्।
चायः चहा एवंविधैः शब्दैः भारतीयभाषासु प्रसिद्धः क्षुपः- यस्य शुष्कपर्णानां चूर्णं उष्णजले अभिपच्य तस्मिन् द्रवे शर्करा-दुग्धादीन् संमिश्र्य
Example
मधुमेहस्य रोगी शर्करां विना कषायं पिबति।
आसामराज्ये चायस्य कृषिः भवति।
तेन आपणाद् एककिलोपरिमाणं चायपत्रं क्रीतम्।
Squeeze in SanskritEleven in SanskritBum in SanskritUnhinged in SanskritSleep in SanskritCharioteer in SanskritNavy in SanskritDisturbing in SanskritTRUE in SanskritGrumble in SanskritFear in SanskritCaring in SanskritGarden Egg in SanskritBlindness in SanskritStag in SanskritGanges River in SanskritMarriageable in SanskritBanana Tree in SanskritSend Away in SanskritCauliflower in Sanskrit