Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tea Sanskrit Meaning

कषायः, कषायपेयम्, चहा, चायः, चायपत्रम्, चाया

Definition

चायः चहा एवंविधैः शब्दैः भारतीयभाषासु प्रसिद्धस्य क्षुपस्य शुष्कपर्णानां चूर्णम् उष्णजले अभिपच्य तस्मिन् द्रवे शर्करादुग्धादीन् संमिश्र्य निर्मितम् उष्णपेयम्।
चायः चहा एवंविधैः शब्दैः भारतीयभाषासु प्रसिद्धः क्षुपः- यस्य शुष्कपर्णानां चूर्णं उष्णजले अभिपच्य तस्मिन् द्रवे शर्करा-दुग्धादीन् संमिश्र्य

Example

मधुमेहस्य रोगी शर्करां विना कषायं पिबति।
आसामराज्ये चायस्य कृषिः भवति।
तेन आपणाद् एककिलोपरिमाणं चायपत्रं क्रीतम्।