Tear Sanskrit Meaning
अश्रूणि निःसृ, अश्रूणि पत्, विदृ
Definition
आनन्दे दुःखे पीडायां वा नयनयोः आगतः द्रवपदार्थः।
वस्त्रादीनाम् आततिजन्य भेदनानुकूलः व्यापारः।
सन्धिविताननानुकूलः व्यापारः।
छेदनस्य क्रिया।
काव्यस्य नवसु सात्विकेषु अनुभावेषु अन्यतमः ।
Example
तस्य कथां श्रुत्वा अश्रूणि आगतानि मम नेत्रयोः।
सः क्रोधात् वस्त्राणि व्यदारयत्।
रमायाः अविश्वसनीयां वार्तां श्रुत्वा सा नयने व्यस्फारयत्।
एते वैद्याः शवस्य विशसनस्य तथा च तस्य परीक्षणस्य कार्यं कुर्वन्ति।
एताः पङ्क्तयः अश्रोः उत्तमम् उदाहरणम् अस्ति ।
Depravity in SanskritAtomic Number 82 in SanskritTelling in SanskritOutrageous in SanskritTwenty-third in SanskritHostler in SanskritJaw in SanskritCertainly in SanskritRay in SanskritSmoking in SanskritPalm in SanskritRex in SanskritAu Naturel in SanskritBus Station in SanskritRetrogressive in SanskritFirefly in SanskritGive The Sack in SanskritEye in SanskritTake Away in SanskritWretchedness in Sanskrit