Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tear Sanskrit Meaning

अश्रूणि निःसृ, अश्रूणि पत्, विदृ

Definition

आनन्दे दुःखे पीडायां वा नयनयोः आगतः द्रवपदार्थः।
वस्त्रादीनाम् आततिजन्य भेदनानुकूलः व्यापारः।
सन्धिविताननानुकूलः व्यापारः।
छेदनस्य क्रिया।
काव्यस्य नवसु सात्विकेषु अनुभावेषु अन्यतमः ।

Example

तस्य कथां श्रुत्वा अश्रूणि आगतानि मम नेत्रयोः।
सः क्रोधात् वस्त्राणि व्यदारयत्।
रमायाः अविश्वसनीयां वार्तां श्रुत्वा सा नयने व्यस्फारयत्।
एते वैद्याः शवस्य विशसनस्य तथा च तस्य परीक्षणस्य कार्यं कुर्वन्ति।
एताः पङ्क्तयः अश्रोः उत्तमम् उदाहरणम् अस्ति ।