Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tease Sanskrit Meaning

अतिबाध्, अधिबाध्, अर्द्, उद्वेजय्, कोपय्, क्लिश्, तापय्, तोदय्, परिबाध्, परिहस्, पीडय्, प्रबाध्, बाध्, मिछ्, मृच्, विधृष्, विबाध्, विहेलय्, व्यथय्

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
अन्यकर्तरि पीडानुभूतिविषयकस्य कारणस्य प्रेरणानुकूलः व्यापारः।
बाधनानुकूलः व्यापारः।
अप्रसन्नताजननानुकूलः व्यापारः।
केलिदेवनानुकूलः व्यापारः।

कामवासनायां लिप्तः पुरुषः।

Example

कृष्णः गोपीः बहु उदवेजयत्।
सः सर्पं क्लेशयति।
माला अनुजं बहु उद्वेजयति।
रमेशः श्यालीं परिहसति।

अमेरिका इराकदेशेन युद्धम् आरभत।
कामुकः जीवने सुखं कामेन एव इति चिन्तयति।