Tease Sanskrit Meaning
अतिबाध्, अधिबाध्, अर्द्, उद्वेजय्, कोपय्, क्लिश्, तापय्, तोदय्, परिबाध्, परिहस्, पीडय्, प्रबाध्, बाध्, मिछ्, मृच्, विधृष्, विबाध्, विहेलय्, व्यथय्
Definition
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
अन्यकर्तरि पीडानुभूतिविषयकस्य कारणस्य प्रेरणानुकूलः व्यापारः।
बाधनानुकूलः व्यापारः।
अप्रसन्नताजननानुकूलः व्यापारः।
केलिदेवनानुकूलः व्यापारः।
कामवासनायां लिप्तः पुरुषः।
Example
कृष्णः गोपीः बहु उदवेजयत्।
सः सर्पं क्लेशयति।
माला अनुजं बहु उद्वेजयति।
रमेशः श्यालीं परिहसति।
अमेरिका इराकदेशेन युद्धम् आरभत।
कामुकः जीवने सुखं कामेन एव इति चिन्तयति।
Scatter in SanskritIndian Hemp in SanskritShe-goat in SanskritWelfare Work in SanskritUse in SanskritCold in SanskritLanded Estate in SanskritDuo in SanskritEpilogue in SanskritSeveral in SanskritPreserve in SanskritUnassuming in SanskritBeam Of Light in SanskritEvil in SanskritChum in SanskritHatful in SanskritMahabharata in SanskritHostility in Sanskrit2nd in SanskritSalat in Sanskrit