Technical Sanskrit Meaning
प्रौद्योगिक
Definition
उद्योगतन्त्रेण सम्बन्धी।
विधिम् अनुसृत्य।
व्यवहारसम्बन्धी।
वाणिज्यशास्त्रे उद्योगे च विज्ञानशास्त्रस्य व्यावहारिकः उपयोगः।
सङ्केतरूपेण।
वैज्ञानिकविषयसम्बन्धी व्यावहारिकविषयसम्बन्धी वा यस्य आधारः वैज्ञानिकसिद्धान्तः अस्ति।
किञ्चित् विशिष्टं कार्यं कर्तुं उपयुज्यमाना प्रयोगात्मिका पद्धतिः।
Example
शिक्षाराज्यमन्त्रिणा अस्मद् नगरे प्रौद्योगिक्याः संस्था उद्घाटिता।
वैधं कार्यं करणीयम्।
सः व्यावहारिकस्य व्यपदेशस्य कृते विधिज्ञं मिलिष्यति।
सङ्गणकः भ्रमणध्वनिः इत्यादयः प्रौद्योगिक्याः दानम् अस्ति।
तौ द्वौ साङ्केतिकायां भाषायां वदतः।
नेहरु-महोदयेन प्रौद्योगिकाय विकासाय
Gautama Siddhartha in SanskritOrchidaceous Plant in SanskritUseful in SanskritScrutinize in SanskritHandgun in SanskritLight in SanskritMotor Horn in Sanskrit42nd in SanskritAscetic in SanskritQaeda in SanskritContact in SanskritTake in SanskritFinal Stage in SanskritEmber in SanskritHumblebee in SanskritSuck Up in SanskritTooth Doctor in SanskritArgument in SanskritCroupe in SanskritHandlock in Sanskrit