Tegument Sanskrit Meaning
अजिनम्, असृग्धरा, असृग्वरा, कृत्तिः, चर्म, त्वक्, देहचर्मम्, रक्ताधारः, रोमभूमिः
Definition
फलादीनाम् आवरणम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
तद् वस्त्रं यस्मिन् ग्रन्थादयः आच्छाद्य स्थाप्यन्ते।
तद् उपरितनः स्तरः यस्मिन् कश्चन फलं जीवं वा वर्तते।
Example
गौः कदलीफलस्य त्वचम् अत्ति।
छादनात् वस्तूनां रक्षणं भवति।
आवरणेन वस्तुनः रक्षणं भवति।
पितामहः प्राप्तिपत्रान् वेष्टने स्थापयति।
बादामफलस्य उपरि कवचं वर्तते।
Suicide in SanskritKeep Down in SanskritMake in SanskritRoyal House in SanskritChivy in SanskritTaken For Granted in SanskritPoised in SanskritMale Horse in SanskritBay Leaf in SanskritIll-usage in SanskritAttempt in SanskritBelated in SanskritFraming in SanskritConclusion in SanskritNotwithstanding in SanskritIrritating in SanskritChandi in SanskritWithdraw in SanskritOffer in SanskritTune in Sanskrit