Telegram Sanskrit Meaning
तन्त्रीवार्ता, तारप्रेषः, दूरलेखः
Definition
कांस्यतालसदृशं वाद्यम्।
चक्षोः तारा।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस्मात् अलङ्कारादयः निर्मीयन्ते।
धातुं वितत्य प्राप्तः तन्तुसदृशः पदार्थः।
वस्तुकार्यादीनाम् आनुपूर्व्यस्य अवस्था।
कर्णाभूषणविशेषः, कर्णे धारणार्थे पुष्पसदृशम् आभूषणम्
परस्परेण सह वर्तमानः संवादादिकः योगः।
Example
कीर्तने बहूनि घनानि वाद्यन्ते।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
सा रजतस्य अलङ्कारान् धारयति।
एषः दूरध्वनेः तन्तुः अस्ति।
परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
मम कृते ग्रामात्
Thorax in SanskritHoly Man in SanskritMechanic in SanskritMulberry Tree in SanskritFancy Woman in SanskritAir Force in SanskritRadiate in SanskritSoaked in SanskritWell-favored in SanskritLooker in SanskritObstructor in SanskritCompactness in SanskritForce in SanskritDubiousness in SanskritStraighten Out in SanskritKitchen Stove in SanskritCivilisation in SanskritCommute in SanskritPoison Oak in SanskritBiscuit in Sanskrit