Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tell Sanskrit Meaning

अनुशास्, अभिचुद्, अभिधा, आख्या, आचक्ष्, आज्ञापय्, आदिश्, कथ्, चुद्, प्रतिसन्दिश्, व्यादिश्, शंस्, श्रावय, सन्दिश्, समादिश्

Definition

वाचा प्रतिपादनस्य क्रिया।
आस्यप्रयत्नाभ्यां मुखात् व्यक्तैः ध्वनिभिः वाङ्-निष्पत्त्यनुकूलः व्यापारः।
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।
विस्तरेण विशिष्टं विषयम् अधिकृत्य वाक्यप्रबन्धानुकूलः व्यापारः।
समाचारसूचनादिभिः ज्ञापनानुकूलः व्यापारः।
विधिपूर्वकशिक्षा

Example

सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
सीमा डकारस्य स्थाने रेफं वदति।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
सः ह्यस्तनान् वृत्तान्तान् वर्णयति।
सः मह्यम् अकथयत् सः कार्यं त्यक्त्वा गच्छति।
सः माम् पाकविधिम् अशिक्षत्।
सः अचीकथत् यद् रहीमः अद्य न आगमिष्यति।