Temperature Sanskrit Meaning
तापमानम्
Definition
उष्मस्य भावः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
शरीरस्य अस्वस्थतासूचकः दाहः।
कस्यापि पदार्थस्य वायुमण्डलस्य शरीरस्य वा शीतोष्णयोः सा स्थितिः या विशेषप्रकारेण माप्यते।
शरीरे ज्वलन
Example
ग्रीष्मे आतपः वर्धते।
उष्णतया हस्तम् अदहत्।
सः ज्वरेण पीडितः अस्ति।
ग्रीष्मे तापमानं वर्धते।
घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।
Accepted in SanskritPush in SanskritAlways in SanskritArrangement in SanskritSmack in SanskritPoor in SanskritShack in SanskritArrangement in SanskritHiss in SanskritRadiate in SanskritMohammed in SanskritChameleon in SanskritQuarrel in SanskritKeep Down in SanskritMerry in SanskritArranger in SanskritRumor in SanskritInverse in SanskritClaver in SanskritPerformance in Sanskrit