Temple Sanskrit Meaning
गण्डमण्डल, गण्डस्थल
Definition
तत् मन्दिरं यत्र शिवस्य आराधना क्रियते।
सः आलयः यस्मिन् देवतायाः मूर्तिं स्थापयित्वा तस्याः अर्चना क्रियते।
यत्र भवने देवता प्रतिष्ठापनां कृत्वा पूज्यते।
तत् स्थानं यत्र धर्मकार्याणि क्रियन्ते।
कर्णनेत्रयोः मध्यगतं स्थानम्।
ख्रिश्चनधर्मीयानां प्रार्थनास्थलम्।
काष्ठधात्व
Example
सः सोमवासरे शिवालयं गच्छति।
सः प्रतिदिने स्नानात् पश्चात् मन्दिरं गच्छति।
सः स्नात्वा मन्दिरं गच्छति।
गया इति एकं धर्मस्थलम्।
तेन गण्डमण्डलं गुल्लिकायाः लक्ष्यं कृतम्।
डेविडः प्रतिदिने गिरजागृहं गच्छति।
मन्दिरस्य वर्णनं पुराणेषु अस्ति।
इदानींतनकाले आपणे रुचिरप्रस्तरस्य काष्ठस्य वा मन्दिराणि भवन्ति ।
Notorious in SanskritWake in SanskritOriginality in SanskritHarshness in SanskritCivet Cat in SanskritOvercome in SanskritLong Dozen in SanskritEnquire in SanskritProhibition in SanskritSwan in SanskritSerious in SanskritDestroyed in SanskritLinseed in SanskritMake Pure in SanskritRat in SanskritAdmonish in SanskritWeighty in SanskritYell in SanskritSpine in SanskritTrampled in Sanskrit