Temptation Sanskrit Meaning
आकर्षणम्, आकृष्टिः, प्रलोभनम्, मोहनम्, मोहिनी, लालनम्, विमोहनम्, विलोभनम्
Definition
प्रायः अतिप्रापणस्य इच्छा।
ईप्सितकार्यसिद्ध्यर्थं येन केन प्रकारेण अन्यजनानाम् इच्छापूर्तेः आश्वासनात् प्रस्थापितः प्रभावः
मनसः रञ्जनस्य क्रिया ।
Example
लोभः पापस्य कारणम्।
नूतनद्विचक्रीवाहनस्य आकर्षणात् युवकः तद्दिव्यं कर्तुम् उद्यतः
माता बालकस्य मनोरञ्जनस्य साधनं स्वयमेव अन्वेषयति ।
Buddha in SanskritPhoebe in SanskritMovie Theater in SanskritReversal in SanskritTurn Down in SanskritDactyl in SanskritDoggedness in SanskritProximity in SanskritUnappetising in SanskritStill in SanskritSnip Off in SanskritMotherland in SanskritQuintet in SanskritToad in SanskritEconomic System in SanskritStarry in SanskritCustody in SanskritTransverse Flute in SanskritCurvature in SanskritIndite in Sanskrit