Ten Thousand Sanskrit Meaning
१००००, अयुतम्, दशसहस्रम्, शतशतानि
Definition
दशसहस्रेण सह गुणनेन प्राप्ता सङ्ख्या।
बह्वङ्की-सङ्ख्यायां दक्षिणततमात् एककस्थानात् वामतः पञ्चमोऽङ्कः यः तद् अङ्कस्य दशसहस्रेण सह गुणनेन प्राप्तां सङ्ख्याम् अवबोधयति।
सा सङ्ख्या या शतस्य शतेन सह गुणनेन प्राप्यते।
Example
दशसहस्रणां रूप्यकाणाम् अभिकाङ्क्षया तेन बालापहारः कृतः।
पञ्चविंशतिसहस्रम् इत्यत्र द्वे दशसहस्रस्य स्थाने वर्तते।
तेन मह्यं दशसहस्राणि रूप्यकाणि प्रार्थितानि।
Go Under in SanskritHigh Treason in SanskritBatrachian in SanskritBirth in SanskritGo Back in SanskritWell Thought Out in SanskritSpring Up in SanskritLove in SanskritUnnaturally in SanskritSoutheast in SanskritKite in SanskritAddable in SanskritPhallus in SanskritBlueish in SanskritChanged in SanskritBashful in SanskritInternational in SanskritInter-group Communication in SanskritBus Station in SanskritAbove in Sanskrit