Tenacity Sanskrit Meaning
गन्धनम्, धैर्यता, परिधारणा, स्थैर्य
Definition
कार्यसिद्ध्यर्थे कृताः कठोराः परिश्रमाः।
उष्णस्य समयः।
सा नियमस्थितिः या इन्द्रियनिग्रहणार्थे धारयन्ति।
शरीरस्य अस्वस्थतासूचकः दाहः।
Example
अर्जुनः अभ्यासेन एव महान् धनुर्धरः अभवत्।
ग्रीष्मे तृष्णा वर्धते।
दस्युः रत्नाकरः कठोरेण तपसा वाल्मीकिः अभवत्।
सः ज्वरेण पीडितः अस्ति।
Banana Tree in SanskritSisham in SanskritUnachievable in SanskritTidy Sum in SanskritStealer in SanskritExclude in SanskritApace in SanskritCancer in SanskritIgnorant in SanskritCoordinate in SanskritToothsome in SanskritReceived in SanskritOldster in SanskritSectionalisation in SanskritDance in SanskritGuaranty in SanskritInsect Bite in SanskritBlack Pepper in SanskritDevoid in SanskritClimax in Sanskrit