Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tender Sanskrit Meaning

अनुरागिन्, जातहार्द, प्रणयिन्, प्रीतिमत्, वत्सल, सप्रणय, सुहृत्तम, स्निग्ध, स्नेहशील, स्नेहिन्, हित

Definition

धनादीन् स्वीकृत्य कस्यापि कार्यस्य परिपूर्त्यर्थम् अङ्गीकृतं दायित्वम्।
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
पटहद्वयोः एकः धातुयुक्तः तथा च यस्य मुखं चर्मणा आच्छादितम् अस्ति।
यः स्निह्यति।
यः सेवते।
यः दयायुक्तः।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
यः वयस्कः नास्ति।

Example

तेन मार्गस्य निर्मितेः अभ्युपगमः प्राप्तः।
अस्य कार्यस्य अनुयोगाधीनता कस्य।
अस्माकं गुरुवर्यः वत्सलः अस्ति।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
एकया बालिकया अहम् अन्ताक्षर्यां पराजितः।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
सुकुमारेण रामेण शिवधनुष्यं भग्नम