Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tense Sanskrit Meaning

कालः

Definition

घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
आवेशेन युक्तः।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
अन्तिमश्वासस्य कालः।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
इतिहासस्य सः कालः यस्मिन् एकप्रकारकस्य कार्यस्य वा आधिक्यम् अस्ति।
मृत्योः

Example

मातुः हृदयं बालकं प्रति आवेशपूर्णम् अस्ति।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
हिन्दीसाहित्ये