Tense Sanskrit Meaning
कालः
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
आवेशेन युक्तः।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
अन्तिमश्वासस्य कालः।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
इतिहासस्य सः कालः यस्मिन् एकप्रकारकस्य कार्यस्य वा आधिक्यम् अस्ति।
मृत्योः
Example
मातुः हृदयं बालकं प्रति आवेशपूर्णम् अस्ति।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
हिन्दीसाहित्ये
Rancor in SanskritGarner in SanskritClerk in SanskritStealer in SanskritInsult in SanskritMadwoman in SanskritImpress in SanskritNightwalker in SanskritTerrible in SanskritPrickle in SanskritMisadvise in SanskritPenetration in SanskritWoman in SanskritShrink in SanskritConformation in SanskritKlick in SanskritBleeding in SanskritFisher in SanskritDoor Guard in SanskritScorpio The Scorpion in Sanskrit