Tension Sanskrit Meaning
आतति
Definition
अत्यन्तेन विततिकृतस्य भावः।
भयादिभिः मस्तिष्के विद्यमानानां शिराणां तननस्य क्रिया यया विकलता वर्धते।
तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।
कस्यापि पक्षस्य क्षेत्रफले दत्तं बलम्।
रज्जुवस्त्रादीनां कर्षणेन जायमानः विस्तारः ।
Example
आतत्या रज्जुध्वंसः भवति।
मानसिक्याः आतत्याः सः व्याधिग्रस्तः जातः।
बालकानां पर्याप्तं नियमनम् आवश्यकम्।
वायुमण्डलस्य भारस्य मानं निरूपितुं आकाशतोलयंत्रस्य प्रयोगः क्रियते""।
अत्यधिकया आतत्या एषः रज्जुः खण्डितः ।
Ladder in SanskritLeaf in SanskritParallel Of Latitude in SanskritRun in SanskritMight in SanskritNice in SanskritGive The Axe in SanskritSaucy in SanskritForerunner in SanskritElusive in SanskritMotherhood in SanskritQuiet in SanskritFatigue in SanskritShuttle in SanskritAccordingly in SanskritYell in SanskritSouse in SanskritCelery Seed in SanskritPiranha in SanskritSaturated in Sanskrit