Terminal Sanskrit Meaning
सावधिक
Definition
यस्यां यस्य वा कोऽपि अवधिः अस्ति।
यः प्राणान् हरति अन्तं करोति वा।
यः सीम्नि निवसति ।
Example
श्यामः सावधिकायां पुञ्जीयोजनायां धनं वियोजितवान्।
तेन प्राणान्तकं विषं पीत्वा स्वजीवनस्य अन्तं कृतम्।
सीमावर्तिषु जनेषु सीम्नः द्वयोः अपि भागयोः प्रभावः वर्तते ।
Expectable in SanskritCheer in SanskritTaboo in SanskritGoing-over in SanskritHoarfrost in SanskritGranary in SanskritAcerbic in SanskritBay Leaf in SanskritSuperannuated in SanskritCapture in SanskritForge in SanskritSex in SanskritGravitate in SanskritDrill in SanskritLaugh in SanskritLion in SanskritRumor in SanskritRemarriage in SanskritCony in SanskritCaesarism in Sanskrit