Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Terminate Sanskrit Meaning

अधिकारात् अवरोपय, अधिकारात् च्यावय, अधिकारात् भ्रंशय, अन्तः सम्पूरय, अवसो, निर्वर्तय, निष्पादय, पदात् अवरोपय, पदात् च्यावय, पदात् भ्रंशय, संपादय, समापय, सम्पादय

Definition

यस्य नाशः जातः।
यद् शेषरहितम्।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
कस्यापि कार्यस्य निष्पन्नानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
परमपरया अनुवर्तमानस्य आचारस्य अन्तगमनानुकूलः व्यापारः।
कार्यस्य उपसंहारानुकूलः व्यापारः।
अस्तित्वोच्छेदनानुकूलः व्यापारः।
विच्छेदनानुकूलः व्यापारः।

(अ

Example

मम कार्यं समाप्तम् ।
पुत्र्याः विवाहः सम्यग्रीत्या सम्पद्यते।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
अद्य समाजात् सहगमनस्य रीतिः अवसीदति।
ग्रामस्य पुरातनः विद्यालयः अनश्यत्।
अस्याः संस्थायाः भवतः सदस्यत्वं समाप्नोत्।

समापितायाः गोष्ठ्याः श्वः दशवादने