Tern Sanskrit Meaning
कालिकः, कालीकः, क्रुङ्, क्रुञ्चः, क्रुञ्चा, क्रौञ्चः, क्रौञ्चा
Definition
खगविशेषः यः जलाशयस्य तटे निवसति।
खगविशेषः यः जलस्य पार्श्वे निवसति।
Example
क्रौञ्चस्य मृत्युं दृष्ट्वा वाल्मीकेः मुखात् काव्यम् अस्फुरत्।
शराटिः कीटान् खादित्वा उदरभरणं करोति।
कुरर्यां चत्वारः गुरुवर्णाः नवचत्वारिंशत् लघुवर्णाः च सन्ति।
Bathroom in SanskritArtlessness in SanskritIron Age in SanskritLanguish in SanskritPatent Right in SanskritProposition in SanskritResentment in SanskritPile Up in SanskritConference in SanskritCucurbita Pepo in SanskritCarelessly in SanskritPeacock in SanskritComedy in SanskritGranger in SanskritFriend in SanskritAffront in SanskritVulture in SanskritCrazy in SanskritFrog in SanskritWear in Sanskrit