Terra Firma Sanskrit Meaning
क्षितितलम्, क्ष्मातलम्, पृथिवीतलम्, भूतलम्, भूमिः, महातलम्
Definition
सा धरा या जलरहिता अस्ति।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
शस्योत्पादनार्था भूमिः।
तद् द्रव्यं यस्य उपयोगः अन्यत् द्रव्यं निर्मातुं क्रियते।
तत् तलं यस्मिन् मुद्रादयः मुद्रिताः।
चित्रार्
Example
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
एषा कृषिः बहुशस्यदा अस्ति।
चन्दनस्य तैलं नैकानां सुगन्धानाम् आधारद्रव्यम्
Say in SanskritOldster in SanskritImmersion in SanskritAny in SanskritSubordination in SanskritFold Up in SanskritEmerald in SanskritSoubriquet in SanskritApt in SanskritVoluptuous in SanskritMarkweed in SanskritCerebration in SanskritSurgical Procedure in SanskritRoar in SanskritSouvenir in SanskritHyena in SanskritSinner in SanskritInterpret in SanskritRavisher in SanskritAcquire in Sanskrit