Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Terrified Sanskrit Meaning

भयग्रस्त, भयत्रस्त, भयविप्लुत

Definition

गृहादेर्मृदिषटकादिमयी वृत्तिः।
यद् शान्तं नास्ति।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यः अतीव उत्कण्ठितः।
यः कुप्यति।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
यः सन्त्रास्यते पीड्यते वा।
यत् कष्टेन यु

Example

शिलायाः भित्तिः दृढा।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
सः प्रकृत्या गम्भीरः अस्ति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मना