Terror Sanskrit Meaning
आतङ्कः
Definition
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
अत्याचारादीभिः मनसि जातम् भयम्।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
यः निरन्तरं पीडयति।
द्रोणाचार्यस्य पुत्रविशेषः।
वाद्यस्य ध्वनिविशेषः।
Example
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
काश्मीरप्रदेशः उग्रवादीनाम् आतङ्केन व्याप्तः अस्ति।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलानि अभवत्।
अयं पुरुषः निरङ्कुशः वर्तते।
भयः अभिमतेः गर्भात् जातः।
आतङ्कस्य ध्वनिना वादकः प्राकम्पत।
Visible Light in SanskritInception in SanskritAdvance in SanskritHumblebee in SanskritChief Executive Officer in SanskritMoney Order in SanskritSporting Lady in SanskritMaintain in SanskritLimitless in SanskritUnobserved in SanskritIn That Location in SanskritWet-nurse in SanskritVisible Radiation in SanskritPromise in SanskritGetable in SanskritMoving Ridge in Sanskrit5 in SanskritPrivate in SanskritMortgage in SanskritTorpid in Sanskrit