Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Terror Sanskrit Meaning

आतङ्कः

Definition

अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
अत्याचारादीभिः मनसि जातम् भयम्।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
यः निरन्तरं पीडयति।

द्रोणाचार्यस्य पुत्रविशेषः।
वाद्यस्य ध्वनिविशेषः।

Example

तस्य मनसि दुर्घटनायाः आशङ्का जाता।
काश्मीरप्रदेशः उग्रवादीनाम् आतङ्केन व्याप्तः अस्ति।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलानि अभवत्।
अयं पुरुषः निरङ्कुशः वर्तते।
भयः अभिमतेः गर्भात् जातः।
आतङ्कस्य ध्वनिना वादकः प्राकम्पत।