Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Test Sanskrit Meaning

कञ्चुकः, कम्बुः, कम्बुकः, कम्बोजः, कवचम्, कोशः, निरीक्ष्, परीक्षणम्, परीक्षा, परीक्ष्, पेशिका, प्रश्नावलिः, विमर्शय, विविच्, संलक्ष्

Definition

गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
प्रस्तरभेदः येन स्वर्णादीनां गुणाः ज्ञायते
ज्ञानस्य परीक्षणार्थे प्रश्नान् पृष्ट्वा तेषां समाधानस्य तत् परीक्षणं यत् उत्तीर्णानुत्तीर्णयोः निर्णयं करोति।

केनचित् विषयेण सम्बद्धानां प्रश्नानां समूहः।
कार्यं सम्यग्रीत्या सम्पद्यते वा न इति वीक्षणानुकूलः व्यापारः।
विषयविशेषस्य

Example

सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
स्वर्णकारः निकषेन सुवर्णपरीक्षा करोति
रामः दशमी कक्षायाः परीक्षां पारं कर्तुं कठोरान् परिश्रमान् करोति।

अस्यां प्रश्नावल्यां वर्तमानानां सर्वेषां प्रश्नानां समाधानं मया कृतम्।
अस्माकं कार्यं भाषाविदः परीक्षिष्यन्ते।
वैज्ञानिकाः कृष्णविवरस्य विषये सत्यतां प्रमाणीकुर्वन्ति।
चिकित्सकः शयानं रुग्