Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Testament Sanskrit Meaning

मृतपत्रम्, मृतलेखः, स्वीकारपत्रम्

Definition

मानवानाम् आचारव्यवहाराय राज्ञा शासनेन वा विहिता नियमावलिः यस्याः आचरणं सर्वेषां कृते आवश्यकम् अस्ति तथा च यस्याः अनाचरणाद् मानवः दण्डनीयः भवति।
कस्यापि कार्यस्य कृते धनादेः व्यवस्था।
कार्यसञ्चालनस्य प्रणालिः।
वैधपत्रविशेषः, यस्मिन् पत्रे मृत्योः उपरान्ता स्वस्य संपत्तेः विनियोगव्यवस्था लिख्यते।

Example

शासनात् विपरीतं कार्यं संकटाय निमन्त्रणम्।
अस्य कार्यक्रमस्य पूर्वयोजना संवत्सरात् प्राक् एव कृता।
इह संसारे सर्वं नियतेः विधिम् अनुसृत्य एव प्रचलति।
सर्वैः मृत्युपत्रं प्रागेव अवश्यं लेखनीयम्।