Testament Sanskrit Meaning
मृतपत्रम्, मृतलेखः, स्वीकारपत्रम्
Definition
मानवानाम् आचारव्यवहाराय राज्ञा शासनेन वा विहिता नियमावलिः यस्याः आचरणं सर्वेषां कृते आवश्यकम् अस्ति तथा च यस्याः अनाचरणाद् मानवः दण्डनीयः भवति।
कस्यापि कार्यस्य कृते धनादेः व्यवस्था।
कार्यसञ्चालनस्य प्रणालिः।
वैधपत्रविशेषः, यस्मिन् पत्रे मृत्योः उपरान्ता स्वस्य संपत्तेः विनियोगव्यवस्था लिख्यते।
Example
शासनात् विपरीतं कार्यं संकटाय निमन्त्रणम्।
अस्य कार्यक्रमस्य पूर्वयोजना संवत्सरात् प्राक् एव कृता।
इह संसारे सर्वं नियतेः विधिम् अनुसृत्य एव प्रचलति।
सर्वैः मृत्युपत्रं प्रागेव अवश्यं लेखनीयम्।
Pistil in SanskritDependence in SanskritCopious in SanskritTransmigration in SanskritVillain in SanskritFruit in SanskritNet in SanskritWeakling in SanskritRaft in SanskritDrop in SanskritChalk in SanskritDarkness in SanskritBasil in SanskritCholer in SanskritMarsh in SanskritPore in SanskritPetitioner in SanskritHalftime in SanskritChinese Parsley in SanskritKick in Sanskrit