Tester Sanskrit Meaning
अनुयोक्ता, परीक्षकः, परीक्षकम्, परीक्षका, मीमांसकः
Definition
यः परीक्षां करोति।
तत् उपकरणं येन कस्यापि वस्तुनः परीक्षणं क्रियते।
यः परीक्ष्यते।
यः भोज्यानां पदार्थानां स्वादं स्वीकृत्य कथयति यद् स्वादं योग्यं वा न वा ।
Example
परीक्षकेण परीक्षार्थिनाम् आदेशाः दत्ताः।
सः परिक्षित्रेण वस्तुनः परीक्षणं करोति।
परीक्षकः उत्तरपत्रिकां परीक्ष्यते।
प्रायः महाराजाणां पाकशालासु सम्भोजकाः भवन्ति स्म ।
Aubergine in SanskritLicking in SanskritWideness in SanskritThankless in SanskritDustup in SanskritRoast in SanskritPerspiring in SanskritRawness in SanskritForthcoming in SanskritDarkness in SanskritComestible in SanskritSeedy in SanskritFriction in SanskritBasin in SanskritEscaped in SanskritBeak in SanskritAbove-mentioned in SanskritQuicksilver in SanskritExistence in SanskritShaddock in Sanskrit