Testy Sanskrit Meaning
असहनशील, असहिष्णु, आशुकोपिन्
Definition
यः कुप्यति।
वन्यक्षुपः यः भेषजरूपेण उपयुज्यते।
यस्य कोपः स्वभावतः अधिकः।
यः सहनशीलः नास्ति।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
यः शीघ्रमेव कुप्यति।
Example
वैद्येन पीडिताय शिखरिणः सत्वस्य सेवनं सूचितम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
अधुना सः अतीव असहिष्णुः जातः।
Sexual Activity in SanskritGardener in SanskritSex in SanskritAt Present in SanskritGautama Buddha in SanskritMeet in SanskritRun in SanskritPowderize in SanskritConstitution in SanskritRavisher in SanskritFlowing in SanskritArbitrary in SanskritAssoil in SanskritDrought in SanskritBreeze in SanskritHareem in SanskritGrace in SanskritPretence in SanskritSaffron Crocus in SanskritSexual Activity in Sanskrit