Thankful Sanskrit Meaning
कृतकृत्य, कृतार्थ
Definition
उपकाराभिवादकः।
कस्यापि कृपया उपकारेण वा अनुगृहीतः।
यः स्वस्य कार्यस्य सिध्यर्थेन प्रसन्नः सन्तुष्टः च अभवत्।
Example
कारागृहात् अहं त्रातः अतः अहं भवतां कृतज्ञः।
भवता एतद् कार्यं दत्वा अहं कृतार्थः कृतः।
ईश्वरस्य कृपया मम जीवनं कृतार्थम् अभवत्।
Grinning in SanskritRahu in SanskritMemory in SanskritForthright in SanskritMoney in SanskritUnmercifulness in SanskritRotation in SanskritSulfur in SanskritRancour in SanskritCheer in SanskritRoar in SanskritMoschus Moschiferus in SanskritBring Back in SanskritSure Enough in SanskritProminence in SanskritFramework in SanskritSurgery in SanskritOver And Over in SanskritKiss in SanskritSenior Status in Sanskrit