Thatch Sanskrit Meaning
कुढङ्कः, छदिः, तृणछदिः
Definition
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
तृणादिनिर्मितं गृहस्य आच्छादनम्।
उपरितले विस्तीर्णः अन्यवस्तुनः वा तस्य एव पदार्थस्य घनः विस्तारः।
प्रबलतायाः, मात्रायाः, गुणस्य वा प्रमाणेषु कश्चन घट्टः काचित् स्थितिः वा ।
Example
तस्य द्वारे जीर्णा यवनिका अस्ति।
तृणाछदेः गृहे वर्षायाः जलम् आगच्छति।
अद्य दुग्धस्योपरि क्षीरशरस्य दृढः स्तरः प्राप्तः।
विश्वस्मिन् तान्त्रिकतायाः स्तरः महता वेगेन वर्धमानः वर्तत ।
Sec in SanskritUnforbearing in SanskritShiver in SanskritEspousal in SanskritForcibly in SanskritPrayer in SanskritTorso in SanskritPeacefulness in SanskritOff in SanskritAppeal in SanskritBalance in SanskritMoonbeam in SanskritCheetah in SanskritTax Income in SanskritHut in SanskritHigh Temperature in SanskritUnpitying in SanskritAcquire in SanskritCompile in SanskritHit in Sanskrit