The True Sanskrit Meaning
याथातथ्यम्, याथार्थ्यम् सत्यता, समीचीनता, समीचीनत्वम्
Definition
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
यथा अस्ति तथा। विना कपटं वा।
Example
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
अध्यक्षेण निर्भयो भूत्वा सत्यं कथनीयम्।
Riddance in SanskritPart Name in SanskritCoriander Seed in SanskritPseud in SanskritWitness Stand in SanskritMadagascar Pepper in SanskritSorrowfulness in SanskritAdvance in SanskritFalseness in SanskritIllumine in SanskritUnconstitutional in SanskritConch in SanskritUncontrollable in SanskritComb in SanskritIntrusion in SanskritMajor in SanskritVenting in SanskritWorship in SanskritPiper Nigrum in SanskritQuint in Sanskrit