Theist Sanskrit Meaning
आस्तिक, ईश्वरवादी
Definition
यः वेदादीन् विश्वसीति।
यः ईश्वरस्य अस्तित्वं मन्यते।
यः वेदस्य प्रामाण्यं मन्यते ।
Example
हिन्दूधर्मियाः आस्तिकाः सन्ति।
महाशिवरात्री इत्याख्यमहोत्सवार्थे नैके आस्तिकाः आगताः।
न्यायः, वैशेषिकः, सांख्यम्, योगः, पूर्वमीमांसा वेदान्तः च षड् आस्तिकदर्शनानि सन्ति ।
Emptiness in SanskritMale Monarch in SanskritNearby in SanskritQuickness in SanskritScrutinise in SanskritUncommonness in SanskritCaltrop in SanskritUprise in SanskritUnlettered in SanskritBring Forth in SanskritTuneless in SanskritAppeal in SanskritStrong in SanskritDetermine in SanskritReasonable in SanskritOver And Over Again in SanskritPicnic in Sanskrit87 in SanskritHorrific in SanskritHumidity in Sanskrit