Theme Sanskrit Meaning
आशयः, धातुः, प्रकरणम्, प्रसंगः, प्रसङ्गः, वस्तु, विषयः, सन्दर्भः
Definition
यस्य विवेचनं क्रियते।
इन्द्रियग्राह्यः।
केषुचित् लेखेषु ग्रन्थादौ वा निरूपिताः विचाराः अथवा यस्य निरूपणं करणीयम् अस्ति।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
पठनसौलभ्यार्थे निर्धारिता एकम् उद्दिश्यम् अनुसन्दधाना ज्ञानस्य शाखा।
Example
नेत्रस्य विषयः रुपम् कर्णस्य विषयः शब्दम् अस्ति।
प्रेमचन्दमहोदयस्य कथानां विषयः ग्राम्य-स्थितिः आसीत्।
Expectation in SanskritDahl in SanskritSweetness in SanskritForesighted in SanskritFractiousness in SanskritDefense in SanskritSense Of Hearing in SanskritTail in SanskritAlone in SanskritFriendship in SanskritBlithely in SanskritOrgan in SanskritSycamore in SanskritBustle in SanskritPurity in SanskritMeander in SanskritQuarrel in SanskritPraise in SanskritCholesterin in SanskritBeam Of Light in Sanskrit