Then Sanskrit Meaning
अनन्तरम्, तत्कालीन, तदा, पश्चात्
Definition
सकृत् कृते सति द्वितीयवारम्।
तत् काले।
अनन्तरम्।
ततः परम्।
कालक्रमेण पश्चात्।
तस्मिन् काले।
एकं क्षणमपि न व्यतीय कृतम्।
Example
पुनरेकवारम् अस्य कूटप्रश्नस्य समाधानं कुरू।
रामः अत्र आगतः तदा त्वं कुत्र आसीत्।
तेन अहम् अधिक्षिप्तः अनन्तरं मया तं ताडितम्।
विवाहः सम्पद्यताम् तदनन्तरं भवतः भोजयामः।
तत्कालीना परिस्थतिः सद्यकालीनात् भिन्ना आसीत्।
सद्यस्कस्य भाषणस्य प्रतियोगितायां सः भागम् आवहत्।
Crazy in SanskritPrank in SanskritHigher Up in SanskritAstonished in SanskritArcher in SanskritDisinfection in SanskritVigna Sinensis in SanskritCloset in SanskritFawn in SanskritConsecutive in SanskritSleazy in SanskritFrequently in SanskritWitness in SanskritDestruction in SanskritAcerbic in SanskritBare in SanskritMacrotyloma Uniflorum in SanskritSpell in SanskritKitchen Stove in SanskritSoppy in Sanskrit