Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Theology Sanskrit Meaning

धर्मशास्त्रम्

Definition

धर्मस्य शास्त्रम्।
वेदस्य अन्तिमः भागः यस्मिन् आत्मन्-ईश्वरादीनां विवेचनम् अस्ति।
षट्दर्शनेषु एकं यस्मिन् पारमार्थिकायाः सत्तायाः विवेचनम् अस्ति।

धर्मविषयकं शास्त्रम्।

Example

धर्मशास्त्रस्य अध्ययनमावश्यकम्।
उपनिषदः आरण्यकानि च वेदान्तम् इति निर्दिश्यन्ते।
गुरुमाता वेदान्तं जानाति।

ब्रह्मविद्या-उपनिषद् यजुर्वेदेन सम्बन्धिता।
सः धर्मशास्त्रस्य स्नातकः अस्ति।