Theology Sanskrit Meaning
धर्मशास्त्रम्
Definition
धर्मस्य शास्त्रम्।
वेदस्य अन्तिमः भागः यस्मिन् आत्मन्-ईश्वरादीनां विवेचनम् अस्ति।
षट्दर्शनेषु एकं यस्मिन् पारमार्थिकायाः सत्तायाः विवेचनम् अस्ति।
धर्मविषयकं शास्त्रम्।
Example
धर्मशास्त्रस्य अध्ययनमावश्यकम्।
उपनिषदः आरण्यकानि च वेदान्तम् इति निर्दिश्यन्ते।
गुरुमाता वेदान्तं जानाति।
ब्रह्मविद्या-उपनिषद् यजुर्वेदेन सम्बन्धिता।
सः धर्मशास्त्रस्य स्नातकः अस्ति।
Peep in SanskritDecorated in SanskritContinually in SanskritSomber in SanskritSpirits in SanskritClever in SanskritBlaze in SanskritE'er in SanskritScent in SanskritBud in SanskritMain in SanskritGood in SanskritVariation in SanskritLast in SanskritAgitate in SanskritShyness in SanskritBeat in SanskritPloughshare in SanskritGujerati in SanskritForesighted in Sanskrit