Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Thick Sanskrit Meaning

असूक्ष्म, आप्यायित, ऊर्जस्वल, घन, निबिड, पीवर, पुष्ट, बहल, बहलित, मेदुर, सघन, स्थूल

Definition

यस्य काये अधिकः मेदः अस्तिः।
यद् विरलं नास्ति।
सिंहादीनां स्कन्धकेशः।
शिरो मध्यस्य केशाः।
यः अत्यन्तं निकटः।
यस्य अङ्गं शोभनम्।
विरामेण विना।

अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अस्ति।
वस्त्रप्रकारः यः स्थूलः अस्ति।
यः विरलः नास्ति।
परस्परलग्नाः कचाः विशेषतः व्रतिनां शिखा।
मध्यमुद्दिश्य।

Example

मृगः निबिडे वने गतः।
केसरैः सिंहः शोभते।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
तस्याः काया अव्यङ्गाङ्गा अस्ति।
तस्य देहम् पुष्टम् अस्ति।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
तेन गजिवस्त्रस्य करांशुकं स्यूतम्।
सः न