Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Thief Sanskrit Meaning

अधःचरः, अपहारकः, अपहारकम्, अपहारिका, अवहारः, अवावन्, अवावरी, आखनिकः, आखुः, आमोषि, आमोषी, कपाटघ्नः, कपाटघ्नम्, कपाटघ्ना, कम्बू, कलमः, कवाटघ्नः, कुम्भीरकः, कुसुमालः, खर्परः, चोरः, चोरकः, चोरी, चौरः, चौरिका, चौरी, तः, तक्वान्, तस्करः, तायु, तृपुः, दस्मः, दस्मा, दस्रः, द्रावकः, धनहरः, धनहृत्, धनहृद्, नक्तचारिः, नक्तचारी, नागरकः, पटच्चरः, परास्कन्दि, परास्कन्दी, परिमोषिः, परिमोषी, पाट्टचरः, पुरंदरः, प्रचु, प

Definition

अदत्स्य परधनस्य अपहारकः।
यः चोरितानि वस्तूनि गुप्तरीत्या विक्रीणाति।

Example

रक्षकः चोरान् दण्डयति।
वीरप्पनः कुख्यातः चन्दनस्य तस्करः आसीत्।