Thievery Sanskrit Meaning
चुरा, चौरम्, चौरिका, चौर्यम्, तस्करता, तास्कर्यम्, मुष्टम्, मुष्टिः अपहारः, स्तेयम्, स्तैनम्, स्तैन्यम्
Definition
सन्धिं छित्वा अन्यस्य वस्तुनः ग्रहणस्य क्रिया भावो वा।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
प्रीतिपूर्वकं परस्पराश्लेषः।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
सम्मुखे हरणम्।
Example
रामः चौर्यं करोति।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
रूपकस्य अन्ते पितापुत्रयोः आलिङ्गनं ह्रदयस्पर्शि आसीत्।
अद्य साधुना पुरुषेण मेलनं जातम्।
वस्तुनः अभिहारे असफलः जातः।
Fatalism in SanskritSlender in SanskritSoftness in SanskritDig in SanskritCome Back in SanskritWorking Man in SanskritAttack in SanskritSupererogatory in SanskritOuter Space in SanskritWithdraw in SanskritTurmeric in SanskritForth in SanskritResettlement in SanskritPentad in SanskritFormer in SanskritSpud in SanskritWeighty in SanskritDoorkeeper in SanskritSaccharum Officinarum in SanskritC in Sanskrit