Thin Sanskrit Meaning
कृश, कृशकाय, क्षीण, विरल
Definition
यस्य शरीरं कृशम् अस्ति।
यद् घनं नास्ति।
यस्य मात्रा अधिका नास्ति।
यस्य सङ्कोचः जातः।
यस्य मूल्यम् न्यूनं जातम्।
यस्यां जलस्य अंशः अधिकः अस्ति।
यस्यां भृष्टिः अस्ति।
धारावत्
यस्य काया कृश्यति।
यस्य घनत्वम् अल्पम् अस्ति।
मात्रायां सङ्ख्यायां वा ईषद् ।
Example
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
विरलस्य वनस्य मार्गेण अगच्छाम।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
महिष्याः अपेक्षया गोः दुग्धम् अपवत् अस्ति।
शूलः इति सूचिकामुखं शस्त्रम्।
तेन एकेन तीक्ष्णेन शस्त्रेण सर्पः आहतः
व्याधिना सः क्षीणः जातः।
एतद् अंशुकं सुप
Listing in SanskritEnemy in SanskritDestroy in SanskritIndependent in SanskritMenstruation in SanskritAsshole in SanskritCautious in SanskritDeodar in SanskritPoison Mercury in SanskritSynopsis in SanskritPractice Of Medicine in SanskritSeventy-nine in SanskritWooing in SanskritMilitary Training in SanskritBenefaction in SanskritAbloom in SanskritFolk Tale in SanskritChem Lab in SanskritSolar Day in SanskritPrajapati in Sanskrit