Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Thing Sanskrit Meaning

अभिभूतम्, प्रकरणम्, भावः, भूतम्, वस्तुः, सत्ता, सत्त्वम्

Definition

कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
यद् सपिण्डं साकारं वा अस्ति।
वास्तविकी सत्ता।
क्षयानुकूलः व्यापारः।
तानि वस्तूनि यानि कस्मिन्नपि कार्ये उपयुज्यन्ते।
वस्तुनः उपयोजनक्रिया।
कस्यपि स्थाने

Example

सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
दुग्धं पेयं पदार्थम् अस्ति।
वायुः इति अमूर्तं वस्तु। / किं वस्तु विद्वन् गुरवे प्रदेयम्।
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
इष्टिकावालुकादीनां सामग्री गृहनिर्माणे उपयुज्यन्ते।
यद् उपदिष