Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Think Sanskrit Meaning

अनुधी, अनुध्यै, अभिमन्, अवगम्, अवधारय, आलोकय, ग्रह्, चिन्त्, ज्ञा, दीधी, परिचिन्त्, परितर्क्, प्रमन्, बुध, विचिन्त्, विभावय

Definition

सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।
कथनस्य पूर्वानुभूतस्य वा स्मरणानुकूलव्यापारः।

Example

अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।
न स्मरामि अहं कुत्र दृष्टः भवान् पूर्वम्।