Think Sanskrit Meaning
अनुधी, अनुध्यै, अभिमन्, अवगम्, अवधारय, आलोकय, ग्रह्, चिन्त्, ज्ञा, दीधी, परिचिन्त्, परितर्क्, प्रमन्, बुध, विचिन्त्, विभावय
Definition
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।
कथनस्य पूर्वानुभूतस्य वा स्मरणानुकूलव्यापारः।
Example
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।
न स्मरामि अहं कुत्र दृष्टः भवान् पूर्वम्।
Abbreviation in SanskritAbsorbed in SanskritTonal Pattern in SanskritRuiner in SanskritBearing in SanskritRotation in SanskritBridge in SanskritMisunderstanding in SanskritLame in SanskritHome in SanskritSectionalization in SanskritDelicious in SanskritNatator in SanskritPiece Of Cake in SanskritMingy in Sanskrit13 in SanskritIrregularity in SanskritVitreous Silica in SanskritAmount in SanskritGourmandizer in Sanskrit