Thinking Sanskrit Meaning
अन्तःकरणचेष्टा, अन्तःकरणव्यापारः, अभिध्यानम्, आध्यानम्, चित्तचेष्टा, चित्तव्यापारः, चिन्तनम्, चिन्ता, ध्यानम्, भावना, मनचेष्टा, मननम्, मनोव्यापारः, विचारः, विचारणम्, विचारणा
Definition
विचारणस्य क्रिया।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
सन्दिग्धे वस्तूनि प्रमाणेन तत्त्वपरीक्षा ।
Example
चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
मम विचारणायाः सः उपेक्षां कृतवान् ।
Optional in SanskritLog Z's in SanskritEat in SanskritDehydration in SanskritPus in SanskritEpithet in SanskritSenate in SanskritEngrossment in SanskritRajput in SanskritPenis in SanskritSift in SanskritSailor Boy in SanskritAlfresco in SanskritHimalaya in SanskritCommingle in SanskritDubiousness in SanskritQuiver in SanskritDivine Law in SanskritInstantly in SanskritEspouse in Sanskrit