Thoroughgoing Sanskrit Meaning
अखिलः, अखिलम्, अखिला, पुर्णा, पूर्णः, पूर्णम्, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् शेषरहितम्।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
निश्चययुक्तः।
यः खण्डितः नास्ति।
यः अतीव सम्यक् अस्ति।
दृढं श्रद्दधानः।
पूर्णं यावत् ।
दोषरहितम्।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशि
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मम कार्यं समाप्तम् ।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
सा बृहच्चालन्या गोधूमं संमार्जयति।
सः अस्य
In Style in SanskritReader in SanskritRidicule in SanskritJack in SanskritCucurbita Pepo in SanskritWaster in SanskritCut Off in SanskritParry in SanskritCart in SanskritOstiary in SanskritDaily in SanskritFury in SanskritSystema Nervosum in SanskritSolanum Melongena in SanskritNescient in SanskritMusculus in SanskritAgni in SanskritBile in SanskritHook in SanskritDuct in Sanskrit