Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Thought Sanskrit Meaning

अन्तःकरणचेष्टा, अन्तःकरणव्यापारः, अभिध्यानम्, अभिप्रायः, आकुतम्, आध्यानम्, आशयः, कल्पना, चित्तचेष्टा, चित्तव्यापारः, चिन्तनम्, चिन्ता, छन्दः, दृष्टिः, धी, ध्यानम्, पक्षः, बुद्धिः, भावः, भावना, मतम्, मतिः, मनः, मनःकल्पितम्, मनचेष्टा, मननम्, मनसिजम्, मनोगतम्, मनोगुप्तम्, मनोव्यापारः, विचारः, विचारणम्, विचारणा, सम्मतिः

Definition

विचारणस्य क्रिया।
मनसि उत्पन्नः विचारः।
धर्मे मतान्तरं पक्षान्तरम् वा।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
निर्वाचनकाले कस्यापि पक्षे दत्ता सम्मतिः।
किञ्चित् वचनं कश्चित् सिद्धान्तः वा अनुसर्यते सः भावः।
विदुषा प्रतिपादितम् अथवा स्थापितं विद्याकलादि

Example

चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।
अस्य कार्यस्य समाप्तिः अधुना भवति इति मम कल्पना।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।
अस्मिन् निर्वाचने सः एकम्