Thoughtful Sanskrit Meaning
मनीषिन्, सुधी
Definition
यः बुद्धिबलेन एव उपार्जयति।
यः भविष्यत् कालस्थितां दूरस्थां घटनां पश्यति चिन्तयति वा।
यद् विचारैः परिपूर्णः।
अवधानयुक्तः।
खगविशेषः यः मांसानि अभिकाङ्क्षति।
यः सम्यक् चिन्तयति।
यः बुद्ध्या एव जीविकायाः उपार्जनं करोति।
Example
समाजस्य दिग्दर्शनं कर्तुं बुद्धिजीविनः योगः महत्वपूर्णः।
दूरदर्शी समस्यायां न निमिज्यति।
सः सदैव युक्तां वार्तां करोति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
चाणक्यः मनीषी पुरुषः आसीत्।
विधिज्ञ
Precis in SanskritEggplant in SanskritHumiliated in SanskritWordlessly in SanskritCourageous in SanskritToad in SanskritOrganize in SanskritClean in SanskritSwell in SanskritShort-change in SanskritFriend in SanskritEvent in SanskritArt in SanskritLifetime in SanskritDrill in SanskritOperation in SanskritDeaf in SanskritObstinance in SanskritSubdue in SanskritTry in Sanskrit