Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Thoughtful Sanskrit Meaning

मनीषिन्, सुधी

Definition

यः बुद्धिबलेन एव उपार्जयति।
यः भविष्यत् कालस्थितां दूरस्थां घटनां पश्यति चिन्तयति वा।
यद् विचारैः परिपूर्णः।
अवधानयुक्तः।
खगविशेषः यः मांसानि अभिकाङ्क्षति।
यः सम्यक् चिन्तयति।

यः बुद्ध्या एव जीविकायाः उपार्जनं करोति।

Example

समाजस्य दिग्दर्शनं कर्तुं बुद्धिजीविनः योगः महत्वपूर्णः।
दूरदर्शी समस्यायां न निमिज्यति।
सः सदैव युक्तां वार्तां करोति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
चाणक्यः मनीषी पुरुषः आसीत्।

विधिज्ञ