Thousand Sanskrit Meaning
सहस्र
Definition
दशशतानि अभिधेया।
दशशतयोः गुणनफलरूपेण प्राप्ता सङ्ख्या।
अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य चतुर्थं स्थानं यत्र सहस्रगुणितस्य बोधः भवति।
Example
तेन मह्यं ऋणरूपेण सहस्राणि रुप्यकाणि दत्तानि।
पञ्चशताधिकं पञ्चशतं सहस्रं भवति।/पापरोगी सहस्रस्य दातुर्नाशयते फलम्""[मनु. 3.177]
द्व्यधिकपञ्चसहस्रम् इत्यस्यां सङ्ख्यायां पञ्च सहस्रस्य स्थाने अस्ति।
Briery in SanskritSenior in SanskritDoubt in SanskritMass in SanskritEntrance in SanskritMonastic in SanskritBeautify in SanskritDaucus Carota Sativa in SanskritDreadful in SanskritFamily Man in SanskritAt First in SanskritRemarkable in SanskritAlteration in SanskritFruitful in SanskritPlait in SanskritUnite in SanskritCrazy in SanskritFair in SanskritTrickster in SanskritNearby in Sanskrit