Thrashing Sanskrit Meaning
आघातः, आहननम्, ताडनम्, प्रहरणम्, प्रहारः, प्रहारकरणम्, विष्पन्दः
Definition
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
सक्रोधं वचनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
आघातनस्य क्रिया।
इङ्गितचेष्टाभिः अन्यैः लक्षणैः वा अभिज्ञानानुकूलः व्यापारः।
पीडनस्य क्रिया।
Example
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
अद्य तस्य ताडनं भविष्यति।
सेविकां दृष्ट्वा एव सा अतर्कयत् यद् सा किमपि गोपयति इति।
श्वशुरगृहजनैः कृतेन उत्पीडनेन उद्विग्ना ज
Driblet in SanskritPellucidity in SanskritEarn in SanskritCoriander Plant in SanskritKafir Corn in SanskritGarden Egg in SanskritBleary in SanskritStep-down in SanskritGaining Control in SanskritBrilliancy in SanskritConserve in SanskritHouseholder in SanskritGoat in SanskritElate in SanskritCommingle in SanskritUnderside in SanskritPushover in SanskritAffectionate in SanskritFly in SanskritEunuch in Sanskrit